Śrīkoṣa
Chapter 49

Verse 49.206

आवाह्य शयनार्चायां पूजयित्वा ततो गुरुः।
क्षीरान्नादि निवेद्याथ शाययेच्छयने शुभे।। 49.206 ।।