Śrīkoṣa
Chapter 49

Verse 49.211

क्षीरान्नादीनि सर्वाणि द्विगुणानि निवेदयेत्।
[सूतकं वा मृताशौचं पूजारम्भे श्रुतं यदि।। 49.211 ।।