Śrīkoṣa
Chapter 49

Verse 49.217

[महोत्सवाद्युत्सवेषु करस्ते देशिकस्य च।
देवदेवस्य नष्टे तु छिह्ने वा कौतुके गुरुः।। 49.217 ।।