Śrīkoṣa
Chapter 49

Verse 49.222

रक्षामङ्गलसूत्रं यो बध्नन् वर्तेत देशिकः।
शावाशौचं सूतकं च तस्य नास्ति जलोद्भवे।। 49.222 ।।