Śrīkoṣa
Chapter 49

Verse 49.226

बद्धप्रतिसरो गत्वा श्मशानं पादुकां धरन्।
अस्थिसंचयनान्तं च कर्म कृत्वा यथाविधि।। 97.226 ।।