Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 49
Verse 49.228
Previous
Next
Original
उत्सवान्ते देवकार्यं समाप्य च यथाविधि।
आशौचं कर्मकाण्डोक्तं दशरात्रं समाचरेत्।। 49.228 ।।
Previous Verse
Next Verse