Śrīkoṣa
Chapter 9

Verse 9.22

नाम्नैतन्मन्दरं प्रोक्तं विमानं कमलालये।
तदेव शिखरे सार्धकोणकं तु चतुष्टयम्।। 9.22 ।।