Śrīkoṣa
Chapter 49

Verse 49.232

यदि कुर्वीत मोहेन पञ्चविंशतिभिर्घटैः।
देवं संस्नापयेत्पूर्वं सहस्राराधनं चरेत्।। 49.232 ।।