Śrīkoṣa
Chapter 49

Verse 49.234

उपवासं च कुर्वीत ततो देवं स्पृशेत् गुरुः।
एकस्मिन्नालये देवि दीक्षितो बद्दकंकणः।। 49.234 ।।