Śrīkoṣa
Chapter 49

Verse 49.238

कंकणं तु न बध्नीयात् तथाचारविगर्हितः।
[एककुण्डविधानं चेदुत्सवादिषु पद्मजे।। 49.238 ।।