Śrīkoṣa
Chapter 49

Verse 49.239

आचार्यामात्रं बध्नीयात् कौतुकं ऋत्विजां विना।
रक्षासूत्रं विना कुर्यादेकघस्रोत्सवादिकम्।। 49.239 ।।