Śrīkoṣa
Chapter 49

Verse 49.240

भक्तबिम्बाद्युत्सवं च सद्यः संप्रोक्षणं तथा।
एकोद्दिष्टे स्थितं त्वब्दं निमित्ते त्वष्टमासिकम्।। 49.240 ।।