Śrīkoṣa
Chapter 49

Verse 49.243

त्रिसहस्रं द्वादशार्णजपं कुर्याद् विशुद्धये।
[अकृत्वा यदि मोहेन भगवन्तं स्पृशेद्यदि।। 49.243 ।।