Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 49
Verse 49.248
Previous
Next
Original
आशौचमाचरेन्मर्त्यस्तथा स्त्री तु रजस्वला।
पञ्चविंशतिभिः कुम्भैः स्नापयेदन्यथा यदि।।] 49.247 ।।
शूद्रद्रव्ये गृहीते वा दोषान्नस्य च भक्षणात्।
काललोभादिना वापि नीचैर्मासं सहासनात्।। 49.248 ।।
Previous Verse
Next Verse