Śrīkoṣa
Chapter 49

Verse 49.248

आशौचमाचरेन्मर्त्यस्तथा स्त्री तु रजस्वला।
पञ्चविंशतिभिः कुम्भैः स्नापयेदन्यथा यदि।।] 49.247 ।।
शूद्रद्रव्ये गृहीते वा दोषान्नस्य च भक्षणात्।
काललोभादिना वापि नीचैर्मासं सहासनात्।। 49.248 ।।