Śrīkoṣa
Chapter 49

Verse 49.256

सुदर्शनेऽग्निना दग्धे स्नापयेन्नवभिर्घटैः।
ध्वजे विताने छत्रे च दग्धे चास्तारणादिके।। 49.256 ।।