Śrīkoṣa
Chapter 49

Verse 49.260

पटेवा दूषिते देवि पूर्वोक्तं विधिमाचरेत्।
दूषितं चेदेकमेव तद्गतं विष्णुमव्ययम्।। 49.260 ।।