Śrīkoṣa
Chapter 49

Verse 49.264

ध्वजारोहं पुनः कृत्वा ह्युत्सवं च समाचरेत्।
तद्दोषशान्तये देवि देवं पूर्वोक्तवर्त्मना।। 49.264 ।।