Śrīkoṣa
Chapter 49

Verse 49.266

भेर्यादिस्थापनं कार्यं यथाशास्त्रं विचक्षणः।
व्यत्यासेन स्थापनं वा पूजनं वा करोति चेत्।। 49.266 ।।