Śrīkoṣa
Chapter 49

Verse 49.267

पुण्याहसलिलैर्वापि न कृतं प्रोक्षणं यदि।
मूलमन्त्रसहस्रं तु जपित्वा देशिकोत्तमः।। 49.267 ।।