Śrīkoṣa
Chapter 49

Verse 49.278

महावृष्ट्यादिभिश्चैव दस्युभिर्वापि केवलम्।
विघ्नितेऽप्युत्सवे देवे सोदकं बलिमुत्सृजेत्।। 49.278 ।।