Śrīkoṣa
Chapter 49

Verse 49.280

बलिदानं तूत्सवं च कुर्यात् पूर्वेण वै सह।
चतुःपञ्च दिने देवि विघ्निते ह्युत्सवे तथा।। 49.280 ।।