Śrīkoṣa
Chapter 49

Verse 49.281

बलिदानेऽपि देवेशमेकाशीतिघटैर्हरिम्।
स्नापयित्वा शान्तिहोममदत्तं च बलिं तथा।। 49.281 ।।