Śrīkoṣa
Chapter 49

Verse 49.284

उत्सवं च यथासंख्यं कृत्वा तद्दिन उत्सवम्।
बलिदानं च कुर्वीत तेन दोषः प्रशाम्यति।। 49.284 ।।