Śrīkoṣa
Chapter 49

Verse 49.287

यथाक्रमं बलेर्दानं निवेद्य च महाहविः।
तथोत्सवं प्राक्रमेत न ततः पूर्वमाचरेत्।। 49.287 ।।