Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.28
Previous
Next
Original
वर्तुलं जन्मतस्तूपिकान्तं चेद्वृत्तहर्म्यकम्।
आयताश्रमधिष्ठानं षडश्रं कंधरं शिरः।। 9.28 ।।
Previous Verse
Next Verse