Śrīkoṣa
Chapter 49

Verse 49.290

]
यानाधिष्ठितदेवस्य बिम्बस्य पतनेन वा।
आनीय चालयं देवि ह्यष्टोत्तरशतैर्घटैः।। 49.290 ।।