Śrīkoṣa
Chapter 49

Verse 49.292

पतितस्य च बिम्बस्य क्षतिर्यदि भवेद्रमे।
मूले शक्तिं समावाह्य समाधाय हरेस्तनुम्।। 49.292 ।।