Śrīkoṣa
Chapter 49

Verse 49.294

[पादुका देवदेव्योश्च स्पृशेच्चेत् पूजकेतरैः।
पादुका पञ्चभिः कुम्भैः स्नापयेत् पतितेऽपि च।। 49.294 ।।