Śrīkoṣa
Chapter 49

Verse 49.295

]
देवस्योत्सवकाले तु ग्रामे मरणसंभवे।
निर्गमय्य शवं पश्चाद् वास्तुशान्तिं समाप्य च।। 49.295 ।।