Śrīkoṣa
Chapter 49

Verse 49.296

बलिदानं चोत्सवं च ततः कुर्याद् विचक्षणः।
[वीथिभ्रमणकाले तु वीथ्यां मरणसंभवे।। 49.296 ।।