Śrīkoṣa
Chapter 49

Verse 49.298

दंव संस्नाप्य विधिवत् शान्तिहोमं समाचरेत्।
रथोत्सवस्य काले तु वीथ्यां मरणसंभवे।। 49.298 ।।