Śrīkoṣa
Chapter 9

Verse 9.29

नानालंकारसंयुक्तमेतत् नाम्ना मनोहरम्।
नानाधिष्ठानसंयुक्तं नानापादैरलंकृतम्।। 9.29 ।।