Śrīkoṣa
Chapter 49

Verse 49.305

कुर्याद्यदि बहिस्तौ तु त्रिंशद्भिः कलशैर्हरिम्।
स्नापयित्वा यथावच्च प्राकारान्तं समाचरेत्।। 49.305 ।।