Śrīkoṣa
Chapter 49

Verse 49.317

यात्रान्ते शान्तिहोमं च कुर्याद् ब्राह्मणभोजनम्।
आरोहणे त्वयोग्यानां रथस्योपरि वै रमे।। 49.317 ।।