Śrīkoṣa
Chapter 49

Verse 49.319

दग्धे रथस्यैकदेशे तस्य शान्तिं वदामि ते।
तत्काले पञ्चगव्यैश्च पुण्यैश्च सलिलैरपि।। 49.319 ।।