Śrīkoṣa
Chapter 49

Verse 49.321

ब्राह्मणानां सहस्रं च भोजयेच्च गुरूत्तमः।
रथस्य तु महद्दाहे त्ववतार्य रथाद्धरिम्।। 49.321 ।।