Śrīkoṣa
Chapter 49

Verse 49.325

पुण्याहैः पञ्चगव्यैश्च सलिलैः प्रोक्षयेद् भुवम्।
रथस्य भ्रमणं चापि कारयित्वा गुरूत्तमः।। 49.325 ।।