Śrīkoṣa
Chapter 49

Verse 49.327

[कुर्याच्च भोजयेद्देपि जपेन्मूलायुतं गुरुः।]
एकद्वित्रिदिने तावत् स्वस्थानान्न चलेद्यदि।। 49.327 ।।