Śrīkoṣa
Chapter 49

Verse 49.328

विघ्निते वा रथारोहे दिनानि कतिचिद्यदि।
कथंचिद् भ्रामयेद्देवि रथं दोषापनुत्तये।। 49.328 ।।