Śrīkoṣa
Chapter 49

Verse 49.331

कृत्वोत्सवं वा प्रत्यब्दमेकस्मिन् हायने यदि।
न कृतश्चेद्रथारोहस्तदानीं मन्त्रविद् गुरुः।। 49.331 ।।