Śrīkoṣa
Chapter 49

Verse 49.340

संस्नाप्य शान्तिहोमं च प्रोक्षणं च पुनश्चरेत्।
यावद्दिनानि देवेशो वीथ्यां तिष्ठति वै रथे।। 49.340 ।।