Śrīkoṣa
Chapter 49

Verse 49.343

सद्यो विकसितैः पुष्पैः पञ्चवर्णैः सुगन्धिभिः।
तदुत्सवं प्रकुर्वीत न तु पर्युषितादिभिः।। 49.343 ।।