Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 49
Verse 49.351
Previous
Next
Original
हविर्विना क्षुद्रापूजां कृत्वा शर्करयान्वितम्।
तिलचूर्णँ मुद्गदलं पृथुकं वा निवेदयेत्।।] 49.350 ।।
महोत्सवे वर्तमाने ग्रहणाद्युत्सवं चरेत्।
न कुर्याद्यदि मोहेन तद्दोषस्य प्रशान्तये।। 49.351 ।।
Previous Verse
Next Verse