Śrīkoṣa
Chapter 49

Verse 49.352

द्वादशैः कलशैः स्नानं कुर्यादस्त्रायुतं जपम्।
[परस्ताच्च पुरस्ताच्च ग्रहणे सोमसूर्ययोः।। 49.352 ।।