Śrīkoṣa
Chapter 49

Verse 49.369

एकापि संख्या लुप्ता चेत् पूजा सर्वा विनिष्फला।
तस्मात् सर्वप्रयत्नेन संख्यालोपं वना हरेः।। 49.369 ।।