Śrīkoṣa
Chapter 9

Verse 9.36

जलस्थलं विहायोर्ध्वे आयतं चतुरश्रकम्।
कर्णं च शिखरं तद्वत् चतुर्नासीसमायुतम्।। 9.36 ।।