Śrīkoṣa
Chapter 49

Verse 49.372

[देवस्योत्सवशालायां कृतं चेत्पूजकेतरैः।
आसनेष्वासनं चैव शयनं भोजनादिकम्।। 49.372 ।।