Śrīkoṣa
Chapter 49

Verse 49.374

चतुःस्थानार्चनं चापि कुर्यात् प्रतिदिनं तदा।
तल्लोपे व्यत्यये वापि मूलायुतजपं तथा।। 49.374 ।।