Śrīkoṣa
Chapter 49

Verse 49.386

पूजालोपादिके स्नानं कर्मबिम्बे समाचरेत्।
चण्डालसूतकोदक्याः प्रथमावरणाद् बहिः।। 49.386 ।।