Śrīkoṣa
Chapter 49

Verse 49.387

प्रवेशे स्नानबिम्बस्य स्नपनं विहितं रमे।
श्रीः-
भगवन् कथ्यतां मह्यं सद्यः संप्रोक्षणक्रमम्।। 49.387 ।।